Declension table of ?bhāstrāyaṇaka

Deva

MasculineSingularDualPlural
Nominativebhāstrāyaṇakaḥ bhāstrāyaṇakau bhāstrāyaṇakāḥ
Vocativebhāstrāyaṇaka bhāstrāyaṇakau bhāstrāyaṇakāḥ
Accusativebhāstrāyaṇakam bhāstrāyaṇakau bhāstrāyaṇakān
Instrumentalbhāstrāyaṇakena bhāstrāyaṇakābhyām bhāstrāyaṇakaiḥ bhāstrāyaṇakebhiḥ
Dativebhāstrāyaṇakāya bhāstrāyaṇakābhyām bhāstrāyaṇakebhyaḥ
Ablativebhāstrāyaṇakāt bhāstrāyaṇakābhyām bhāstrāyaṇakebhyaḥ
Genitivebhāstrāyaṇakasya bhāstrāyaṇakayoḥ bhāstrāyaṇakānām
Locativebhāstrāyaṇake bhāstrāyaṇakayoḥ bhāstrāyaṇakeṣu

Compound bhāstrāyaṇaka -

Adverb -bhāstrāyaṇakam -bhāstrāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria