Declension table of ?bhāsoka

Deva

MasculineSingularDualPlural
Nominativebhāsokaḥ bhāsokau bhāsokāḥ
Vocativebhāsoka bhāsokau bhāsokāḥ
Accusativebhāsokam bhāsokau bhāsokān
Instrumentalbhāsokena bhāsokābhyām bhāsokaiḥ bhāsokebhiḥ
Dativebhāsokāya bhāsokābhyām bhāsokebhyaḥ
Ablativebhāsokāt bhāsokābhyām bhāsokebhyaḥ
Genitivebhāsokasya bhāsokayoḥ bhāsokānām
Locativebhāsoke bhāsokayoḥ bhāsokeṣu

Compound bhāsoka -

Adverb -bhāsokam -bhāsokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria