Declension table of ?bhāsmana

Deva

NeuterSingularDualPlural
Nominativebhāsmanam bhāsmane bhāsmanāni
Vocativebhāsmana bhāsmane bhāsmanāni
Accusativebhāsmanam bhāsmane bhāsmanāni
Instrumentalbhāsmanena bhāsmanābhyām bhāsmanaiḥ
Dativebhāsmanāya bhāsmanābhyām bhāsmanebhyaḥ
Ablativebhāsmanāt bhāsmanābhyām bhāsmanebhyaḥ
Genitivebhāsmanasya bhāsmanayoḥ bhāsmanānām
Locativebhāsmane bhāsmanayoḥ bhāsmaneṣu

Compound bhāsmana -

Adverb -bhāsmanam -bhāsmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria