Declension table of ?bhāsmana

Deva

MasculineSingularDualPlural
Nominativebhāsmanaḥ bhāsmanau bhāsmanāḥ
Vocativebhāsmana bhāsmanau bhāsmanāḥ
Accusativebhāsmanam bhāsmanau bhāsmanān
Instrumentalbhāsmanena bhāsmanābhyām bhāsmanaiḥ bhāsmanebhiḥ
Dativebhāsmanāya bhāsmanābhyām bhāsmanebhyaḥ
Ablativebhāsmanāt bhāsmanābhyām bhāsmanebhyaḥ
Genitivebhāsmanasya bhāsmanayoḥ bhāsmanānām
Locativebhāsmane bhāsmanayoḥ bhāsmaneṣu

Compound bhāsmana -

Adverb -bhāsmanam -bhāsmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria