Declension table of ?bhāskarīya

Deva

NeuterSingularDualPlural
Nominativebhāskarīyam bhāskarīye bhāskarīyāṇi
Vocativebhāskarīya bhāskarīye bhāskarīyāṇi
Accusativebhāskarīyam bhāskarīye bhāskarīyāṇi
Instrumentalbhāskarīyeṇa bhāskarīyābhyām bhāskarīyaiḥ
Dativebhāskarīyāya bhāskarīyābhyām bhāskarīyebhyaḥ
Ablativebhāskarīyāt bhāskarīyābhyām bhāskarīyebhyaḥ
Genitivebhāskarīyasya bhāskarīyayoḥ bhāskarīyāṇām
Locativebhāskarīye bhāskarīyayoḥ bhāskarīyeṣu

Compound bhāskarīya -

Adverb -bhāskarīyam -bhāskarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria