Declension table of ?bhāskarīya

Deva

MasculineSingularDualPlural
Nominativebhāskarīyaḥ bhāskarīyau bhāskarīyāḥ
Vocativebhāskarīya bhāskarīyau bhāskarīyāḥ
Accusativebhāskarīyam bhāskarīyau bhāskarīyān
Instrumentalbhāskarīyeṇa bhāskarīyābhyām bhāskarīyaiḥ bhāskarīyebhiḥ
Dativebhāskarīyāya bhāskarīyābhyām bhāskarīyebhyaḥ
Ablativebhāskarīyāt bhāskarīyābhyām bhāskarīyebhyaḥ
Genitivebhāskarīyasya bhāskarīyayoḥ bhāskarīyāṇām
Locativebhāskarīye bhāskarīyayoḥ bhāskarīyeṣu

Compound bhāskarīya -

Adverb -bhāskarīyam -bhāskarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria