Declension table of ?bhāskareṣṭā

Deva

FeminineSingularDualPlural
Nominativebhāskareṣṭā bhāskareṣṭe bhāskareṣṭāḥ
Vocativebhāskareṣṭe bhāskareṣṭe bhāskareṣṭāḥ
Accusativebhāskareṣṭām bhāskareṣṭe bhāskareṣṭāḥ
Instrumentalbhāskareṣṭayā bhāskareṣṭābhyām bhāskareṣṭābhiḥ
Dativebhāskareṣṭāyai bhāskareṣṭābhyām bhāskareṣṭābhyaḥ
Ablativebhāskareṣṭāyāḥ bhāskareṣṭābhyām bhāskareṣṭābhyaḥ
Genitivebhāskareṣṭāyāḥ bhāskareṣṭayoḥ bhāskareṣṭānām
Locativebhāskareṣṭāyām bhāskareṣṭayoḥ bhāskareṣṭāsu

Adverb -bhāskareṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria