Declension table of ?bhāskaraśiṣya

Deva

MasculineSingularDualPlural
Nominativebhāskaraśiṣyaḥ bhāskaraśiṣyau bhāskaraśiṣyāḥ
Vocativebhāskaraśiṣya bhāskaraśiṣyau bhāskaraśiṣyāḥ
Accusativebhāskaraśiṣyam bhāskaraśiṣyau bhāskaraśiṣyān
Instrumentalbhāskaraśiṣyeṇa bhāskaraśiṣyābhyām bhāskaraśiṣyaiḥ bhāskaraśiṣyebhiḥ
Dativebhāskaraśiṣyāya bhāskaraśiṣyābhyām bhāskaraśiṣyebhyaḥ
Ablativebhāskaraśiṣyāt bhāskaraśiṣyābhyām bhāskaraśiṣyebhyaḥ
Genitivebhāskaraśiṣyasya bhāskaraśiṣyayoḥ bhāskaraśiṣyāṇām
Locativebhāskaraśiṣye bhāskaraśiṣyayoḥ bhāskaraśiṣyeṣu

Compound bhāskaraśiṣya -

Adverb -bhāskaraśiṣyam -bhāskaraśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria