Declension table of ?bhāskaraśarman

Deva

MasculineSingularDualPlural
Nominativebhāskaraśarmā bhāskaraśarmāṇau bhāskaraśarmāṇaḥ
Vocativebhāskaraśarman bhāskaraśarmāṇau bhāskaraśarmāṇaḥ
Accusativebhāskaraśarmāṇam bhāskaraśarmāṇau bhāskaraśarmaṇaḥ
Instrumentalbhāskaraśarmaṇā bhāskaraśarmabhyām bhāskaraśarmabhiḥ
Dativebhāskaraśarmaṇe bhāskaraśarmabhyām bhāskaraśarmabhyaḥ
Ablativebhāskaraśarmaṇaḥ bhāskaraśarmabhyām bhāskaraśarmabhyaḥ
Genitivebhāskaraśarmaṇaḥ bhāskaraśarmaṇoḥ bhāskaraśarmaṇām
Locativebhāskaraśarmaṇi bhāskaraśarmaṇoḥ bhāskaraśarmasu

Compound bhāskaraśarma -

Adverb -bhāskaraśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria