Declension table of bhāskaravarman

Deva

MasculineSingularDualPlural
Nominativebhāskaravarmā bhāskaravarmāṇau bhāskaravarmāṇaḥ
Vocativebhāskaravarman bhāskaravarmāṇau bhāskaravarmāṇaḥ
Accusativebhāskaravarmāṇam bhāskaravarmāṇau bhāskaravarmaṇaḥ
Instrumentalbhāskaravarmaṇā bhāskaravarmabhyām bhāskaravarmabhiḥ
Dativebhāskaravarmaṇe bhāskaravarmabhyām bhāskaravarmabhyaḥ
Ablativebhāskaravarmaṇaḥ bhāskaravarmabhyām bhāskaravarmabhyaḥ
Genitivebhāskaravarmaṇaḥ bhāskaravarmaṇoḥ bhāskaravarmaṇām
Locativebhāskaravarmaṇi bhāskaravarmaṇoḥ bhāskaravarmasu

Compound bhāskaravarma -

Adverb -bhāskaravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria