Declension table of ?bhāskarasena

Deva

MasculineSingularDualPlural
Nominativebhāskarasenaḥ bhāskarasenau bhāskarasenāḥ
Vocativebhāskarasena bhāskarasenau bhāskarasenāḥ
Accusativebhāskarasenam bhāskarasenau bhāskarasenān
Instrumentalbhāskarasenena bhāskarasenābhyām bhāskarasenaiḥ bhāskarasenebhiḥ
Dativebhāskarasenāya bhāskarasenābhyām bhāskarasenebhyaḥ
Ablativebhāskarasenāt bhāskarasenābhyām bhāskarasenebhyaḥ
Genitivebhāskarasenasya bhāskarasenayoḥ bhāskarasenānām
Locativebhāskarasene bhāskarasenayoḥ bhāskaraseneṣu

Compound bhāskarasena -

Adverb -bhāskarasenam -bhāskarasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria