Declension table of ?bhāskarapriya

Deva

MasculineSingularDualPlural
Nominativebhāskarapriyaḥ bhāskarapriyau bhāskarapriyāḥ
Vocativebhāskarapriya bhāskarapriyau bhāskarapriyāḥ
Accusativebhāskarapriyam bhāskarapriyau bhāskarapriyān
Instrumentalbhāskarapriyeṇa bhāskarapriyābhyām bhāskarapriyaiḥ bhāskarapriyebhiḥ
Dativebhāskarapriyāya bhāskarapriyābhyām bhāskarapriyebhyaḥ
Ablativebhāskarapriyāt bhāskarapriyābhyām bhāskarapriyebhyaḥ
Genitivebhāskarapriyasya bhāskarapriyayoḥ bhāskarapriyāṇām
Locativebhāskarapriye bhāskarapriyayoḥ bhāskarapriyeṣu

Compound bhāskarapriya -

Adverb -bhāskarapriyam -bhāskarapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria