Declension table of ?bhāskaralavaṇa

Deva

NeuterSingularDualPlural
Nominativebhāskaralavaṇam bhāskaralavaṇe bhāskaralavaṇāni
Vocativebhāskaralavaṇa bhāskaralavaṇe bhāskaralavaṇāni
Accusativebhāskaralavaṇam bhāskaralavaṇe bhāskaralavaṇāni
Instrumentalbhāskaralavaṇena bhāskaralavaṇābhyām bhāskaralavaṇaiḥ
Dativebhāskaralavaṇāya bhāskaralavaṇābhyām bhāskaralavaṇebhyaḥ
Ablativebhāskaralavaṇāt bhāskaralavaṇābhyām bhāskaralavaṇebhyaḥ
Genitivebhāskaralavaṇasya bhāskaralavaṇayoḥ bhāskaralavaṇānām
Locativebhāskaralavaṇe bhāskaralavaṇayoḥ bhāskaralavaṇeṣu

Compound bhāskaralavaṇa -

Adverb -bhāskaralavaṇam -bhāskaralavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria