Declension table of ?bhāskaradeva

Deva

MasculineSingularDualPlural
Nominativebhāskaradevaḥ bhāskaradevau bhāskaradevāḥ
Vocativebhāskaradeva bhāskaradevau bhāskaradevāḥ
Accusativebhāskaradevam bhāskaradevau bhāskaradevān
Instrumentalbhāskaradevena bhāskaradevābhyām bhāskaradevaiḥ bhāskaradevebhiḥ
Dativebhāskaradevāya bhāskaradevābhyām bhāskaradevebhyaḥ
Ablativebhāskaradevāt bhāskaradevābhyām bhāskaradevebhyaḥ
Genitivebhāskaradevasya bhāskaradevayoḥ bhāskaradevānām
Locativebhāskaradeve bhāskaradevayoḥ bhāskaradeveṣu

Compound bhāskaradeva -

Adverb -bhāskaradevam -bhāskaradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria