Declension table of ?bhāskarāvarta

Deva

MasculineSingularDualPlural
Nominativebhāskarāvartaḥ bhāskarāvartau bhāskarāvartāḥ
Vocativebhāskarāvarta bhāskarāvartau bhāskarāvartāḥ
Accusativebhāskarāvartam bhāskarāvartau bhāskarāvartān
Instrumentalbhāskarāvartena bhāskarāvartābhyām bhāskarāvartaiḥ bhāskarāvartebhiḥ
Dativebhāskarāvartāya bhāskarāvartābhyām bhāskarāvartebhyaḥ
Ablativebhāskarāvartāt bhāskarāvartābhyām bhāskarāvartebhyaḥ
Genitivebhāskarāvartasya bhāskarāvartayoḥ bhāskarāvartānām
Locativebhāskarāvarte bhāskarāvartayoḥ bhāskarāvarteṣu

Compound bhāskarāvarta -

Adverb -bhāskarāvartam -bhāskarāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria