Declension table of ?bhāskarāhnika

Deva

NeuterSingularDualPlural
Nominativebhāskarāhnikam bhāskarāhnike bhāskarāhnikāni
Vocativebhāskarāhnika bhāskarāhnike bhāskarāhnikāni
Accusativebhāskarāhnikam bhāskarāhnike bhāskarāhnikāni
Instrumentalbhāskarāhnikena bhāskarāhnikābhyām bhāskarāhnikaiḥ
Dativebhāskarāhnikāya bhāskarāhnikābhyām bhāskarāhnikebhyaḥ
Ablativebhāskarāhnikāt bhāskarāhnikābhyām bhāskarāhnikebhyaḥ
Genitivebhāskarāhnikasya bhāskarāhnikayoḥ bhāskarāhnikānām
Locativebhāskarāhnike bhāskarāhnikayoḥ bhāskarāhnikeṣu

Compound bhāskarāhnika -

Adverb -bhāskarāhnikam -bhāskarāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria