Declension table of ?bhāsana

Deva

NeuterSingularDualPlural
Nominativebhāsanam bhāsane bhāsanāni
Vocativebhāsana bhāsane bhāsanāni
Accusativebhāsanam bhāsane bhāsanāni
Instrumentalbhāsanena bhāsanābhyām bhāsanaiḥ
Dativebhāsanāya bhāsanābhyām bhāsanebhyaḥ
Ablativebhāsanāt bhāsanābhyām bhāsanebhyaḥ
Genitivebhāsanasya bhāsanayoḥ bhāsanānām
Locativebhāsane bhāsanayoḥ bhāsaneṣu

Compound bhāsana -

Adverb -bhāsanam -bhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria