Declension table of ?bhāsakarṇa

Deva

MasculineSingularDualPlural
Nominativebhāsakarṇaḥ bhāsakarṇau bhāsakarṇāḥ
Vocativebhāsakarṇa bhāsakarṇau bhāsakarṇāḥ
Accusativebhāsakarṇam bhāsakarṇau bhāsakarṇān
Instrumentalbhāsakarṇena bhāsakarṇābhyām bhāsakarṇaiḥ bhāsakarṇebhiḥ
Dativebhāsakarṇāya bhāsakarṇābhyām bhāsakarṇebhyaḥ
Ablativebhāsakarṇāt bhāsakarṇābhyām bhāsakarṇebhyaḥ
Genitivebhāsakarṇasya bhāsakarṇayoḥ bhāsakarṇānām
Locativebhāsakarṇe bhāsakarṇayoḥ bhāsakarṇeṣu

Compound bhāsakarṇa -

Adverb -bhāsakarṇam -bhāsakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria