Declension table of ?bhāsaka

Deva

NeuterSingularDualPlural
Nominativebhāsakam bhāsake bhāsakāni
Vocativebhāsaka bhāsake bhāsakāni
Accusativebhāsakam bhāsake bhāsakāni
Instrumentalbhāsakena bhāsakābhyām bhāsakaiḥ
Dativebhāsakāya bhāsakābhyām bhāsakebhyaḥ
Ablativebhāsakāt bhāsakābhyām bhāsakebhyaḥ
Genitivebhāsakasya bhāsakayoḥ bhāsakānām
Locativebhāsake bhāsakayoḥ bhāsakeṣu

Compound bhāsaka -

Adverb -bhāsakam -bhāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria