Declension table of ?bhāryāvat

Deva

MasculineSingularDualPlural
Nominativebhāryāvān bhāryāvantau bhāryāvantaḥ
Vocativebhāryāvan bhāryāvantau bhāryāvantaḥ
Accusativebhāryāvantam bhāryāvantau bhāryāvataḥ
Instrumentalbhāryāvatā bhāryāvadbhyām bhāryāvadbhiḥ
Dativebhāryāvate bhāryāvadbhyām bhāryāvadbhyaḥ
Ablativebhāryāvataḥ bhāryāvadbhyām bhāryāvadbhyaḥ
Genitivebhāryāvataḥ bhāryāvatoḥ bhāryāvatām
Locativebhāryāvati bhāryāvatoḥ bhāryāvatsu

Compound bhāryāvat -

Adverb -bhāryāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria