Declension table of ?bhāryāvṛkṣa

Deva

MasculineSingularDualPlural
Nominativebhāryāvṛkṣaḥ bhāryāvṛkṣau bhāryāvṛkṣāḥ
Vocativebhāryāvṛkṣa bhāryāvṛkṣau bhāryāvṛkṣāḥ
Accusativebhāryāvṛkṣam bhāryāvṛkṣau bhāryāvṛkṣān
Instrumentalbhāryāvṛkṣeṇa bhāryāvṛkṣābhyām bhāryāvṛkṣaiḥ bhāryāvṛkṣebhiḥ
Dativebhāryāvṛkṣāya bhāryāvṛkṣābhyām bhāryāvṛkṣebhyaḥ
Ablativebhāryāvṛkṣāt bhāryāvṛkṣābhyām bhāryāvṛkṣebhyaḥ
Genitivebhāryāvṛkṣasya bhāryāvṛkṣayoḥ bhāryāvṛkṣāṇām
Locativebhāryāvṛkṣe bhāryāvṛkṣayoḥ bhāryāvṛkṣeṣu

Compound bhāryāvṛkṣa -

Adverb -bhāryāvṛkṣam -bhāryāvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria