Declension table of ?bhāryātva

Deva

NeuterSingularDualPlural
Nominativebhāryātvam bhāryātve bhāryātvāni
Vocativebhāryātva bhāryātve bhāryātvāni
Accusativebhāryātvam bhāryātve bhāryātvāni
Instrumentalbhāryātvena bhāryātvābhyām bhāryātvaiḥ
Dativebhāryātvāya bhāryātvābhyām bhāryātvebhyaḥ
Ablativebhāryātvāt bhāryātvābhyām bhāryātvebhyaḥ
Genitivebhāryātvasya bhāryātvayoḥ bhāryātvānām
Locativebhāryātve bhāryātvayoḥ bhāryātveṣu

Compound bhāryātva -

Adverb -bhāryātvam -bhāryātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria