Declension table of ?bhāryāpatitva

Deva

NeuterSingularDualPlural
Nominativebhāryāpatitvam bhāryāpatitve bhāryāpatitvāni
Vocativebhāryāpatitva bhāryāpatitve bhāryāpatitvāni
Accusativebhāryāpatitvam bhāryāpatitve bhāryāpatitvāni
Instrumentalbhāryāpatitvena bhāryāpatitvābhyām bhāryāpatitvaiḥ
Dativebhāryāpatitvāya bhāryāpatitvābhyām bhāryāpatitvebhyaḥ
Ablativebhāryāpatitvāt bhāryāpatitvābhyām bhāryāpatitvebhyaḥ
Genitivebhāryāpatitvasya bhāryāpatitvayoḥ bhāryāpatitvānām
Locativebhāryāpatitve bhāryāpatitvayoḥ bhāryāpatitveṣu

Compound bhāryāpatitva -

Adverb -bhāryāpatitvam -bhāryāpatitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria