Declension table of ?bhāryājita

Deva

NeuterSingularDualPlural
Nominativebhāryājitam bhāryājite bhāryājitāni
Vocativebhāryājita bhāryājite bhāryājitāni
Accusativebhāryājitam bhāryājite bhāryājitāni
Instrumentalbhāryājitena bhāryājitābhyām bhāryājitaiḥ
Dativebhāryājitāya bhāryājitābhyām bhāryājitebhyaḥ
Ablativebhāryājitāt bhāryājitābhyām bhāryājitebhyaḥ
Genitivebhāryājitasya bhāryājitayoḥ bhāryājitānām
Locativebhāryājite bhāryājitayoḥ bhāryājiteṣu

Compound bhāryājita -

Adverb -bhāryājitam -bhāryājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria