Declension table of ?bhāryādhikārikā

Deva

FeminineSingularDualPlural
Nominativebhāryādhikārikā bhāryādhikārike bhāryādhikārikāḥ
Vocativebhāryādhikārike bhāryādhikārike bhāryādhikārikāḥ
Accusativebhāryādhikārikām bhāryādhikārike bhāryādhikārikāḥ
Instrumentalbhāryādhikārikayā bhāryādhikārikābhyām bhāryādhikārikābhiḥ
Dativebhāryādhikārikāyai bhāryādhikārikābhyām bhāryādhikārikābhyaḥ
Ablativebhāryādhikārikāyāḥ bhāryādhikārikābhyām bhāryādhikārikābhyaḥ
Genitivebhāryādhikārikāyāḥ bhāryādhikārikayoḥ bhāryādhikārikāṇām
Locativebhāryādhikārikāyām bhāryādhikārikayoḥ bhāryādhikārikāsu

Adverb -bhāryādhikārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria