Declension table of ?bhāryādhikārika

Deva

NeuterSingularDualPlural
Nominativebhāryādhikārikam bhāryādhikārike bhāryādhikārikāṇi
Vocativebhāryādhikārika bhāryādhikārike bhāryādhikārikāṇi
Accusativebhāryādhikārikam bhāryādhikārike bhāryādhikārikāṇi
Instrumentalbhāryādhikārikeṇa bhāryādhikārikābhyām bhāryādhikārikaiḥ
Dativebhāryādhikārikāya bhāryādhikārikābhyām bhāryādhikārikebhyaḥ
Ablativebhāryādhikārikāt bhāryādhikārikābhyām bhāryādhikārikebhyaḥ
Genitivebhāryādhikārikasya bhāryādhikārikayoḥ bhāryādhikārikāṇām
Locativebhāryādhikārike bhāryādhikārikayoḥ bhāryādhikārikeṣu

Compound bhāryādhikārika -

Adverb -bhāryādhikārikam -bhāryādhikārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria