Declension table of ?bhāryādhikārika

Deva

MasculineSingularDualPlural
Nominativebhāryādhikārikaḥ bhāryādhikārikau bhāryādhikārikāḥ
Vocativebhāryādhikārika bhāryādhikārikau bhāryādhikārikāḥ
Accusativebhāryādhikārikam bhāryādhikārikau bhāryādhikārikān
Instrumentalbhāryādhikārikeṇa bhāryādhikārikābhyām bhāryādhikārikaiḥ bhāryādhikārikebhiḥ
Dativebhāryādhikārikāya bhāryādhikārikābhyām bhāryādhikārikebhyaḥ
Ablativebhāryādhikārikāt bhāryādhikārikābhyām bhāryādhikārikebhyaḥ
Genitivebhāryādhikārikasya bhāryādhikārikayoḥ bhāryādhikārikāṇām
Locativebhāryādhikārike bhāryādhikārikayoḥ bhāryādhikārikeṣu

Compound bhāryādhikārika -

Adverb -bhāryādhikārikam -bhāryādhikārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria