Declension table of ?bhāryāṭika

Deva

MasculineSingularDualPlural
Nominativebhāryāṭikaḥ bhāryāṭikau bhāryāṭikāḥ
Vocativebhāryāṭika bhāryāṭikau bhāryāṭikāḥ
Accusativebhāryāṭikam bhāryāṭikau bhāryāṭikān
Instrumentalbhāryāṭikena bhāryāṭikābhyām bhāryāṭikaiḥ bhāryāṭikebhiḥ
Dativebhāryāṭikāya bhāryāṭikābhyām bhāryāṭikebhyaḥ
Ablativebhāryāṭikāt bhāryāṭikābhyām bhāryāṭikebhyaḥ
Genitivebhāryāṭikasya bhāryāṭikayoḥ bhāryāṭikānām
Locativebhāryāṭike bhāryāṭikayoḥ bhāryāṭikeṣu

Compound bhāryāṭika -

Adverb -bhāryāṭikam -bhāryāṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria