Declension table of ?bhārūpa

Deva

NeuterSingularDualPlural
Nominativebhārūpam bhārūpe bhārūpāṇi
Vocativebhārūpa bhārūpe bhārūpāṇi
Accusativebhārūpam bhārūpe bhārūpāṇi
Instrumentalbhārūpeṇa bhārūpābhyām bhārūpaiḥ
Dativebhārūpāya bhārūpābhyām bhārūpebhyaḥ
Ablativebhārūpāt bhārūpābhyām bhārūpebhyaḥ
Genitivebhārūpasya bhārūpayoḥ bhārūpāṇām
Locativebhārūpe bhārūpayoḥ bhārūpeṣu

Compound bhārūpa -

Adverb -bhārūpam -bhārūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria