Declension table of ?bhārūjika

Deva

NeuterSingularDualPlural
Nominativebhārūjikam bhārūjike bhārūjikāni
Vocativebhārūjika bhārūjike bhārūjikāni
Accusativebhārūjikam bhārūjike bhārūjikāni
Instrumentalbhārūjikena bhārūjikābhyām bhārūjikaiḥ
Dativebhārūjikāya bhārūjikābhyām bhārūjikebhyaḥ
Ablativebhārūjikāt bhārūjikābhyām bhārūjikebhyaḥ
Genitivebhārūjikasya bhārūjikayoḥ bhārūjikānām
Locativebhārūjike bhārūjikayoḥ bhārūjikeṣu

Compound bhārūjika -

Adverb -bhārūjikam -bhārūjikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria