Declension table of ?bhārūjika

Deva

MasculineSingularDualPlural
Nominativebhārūjikaḥ bhārūjikau bhārūjikāḥ
Vocativebhārūjika bhārūjikau bhārūjikāḥ
Accusativebhārūjikam bhārūjikau bhārūjikān
Instrumentalbhārūjikena bhārūjikābhyām bhārūjikaiḥ bhārūjikebhiḥ
Dativebhārūjikāya bhārūjikābhyām bhārūjikebhyaḥ
Ablativebhārūjikāt bhārūjikābhyām bhārūjikebhyaḥ
Genitivebhārūjikasya bhārūjikayoḥ bhārūjikānām
Locativebhārūjike bhārūjikayoḥ bhārūjikeṣu

Compound bhārūjika -

Adverb -bhārūjikam -bhārūjikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria