Declension table of ?bhāruṣa

Deva

MasculineSingularDualPlural
Nominativebhāruṣaḥ bhāruṣau bhāruṣāḥ
Vocativebhāruṣa bhāruṣau bhāruṣāḥ
Accusativebhāruṣam bhāruṣau bhāruṣān
Instrumentalbhāruṣeṇa bhāruṣābhyām bhāruṣaiḥ bhāruṣebhiḥ
Dativebhāruṣāya bhāruṣābhyām bhāruṣebhyaḥ
Ablativebhāruṣāt bhāruṣābhyām bhāruṣebhyaḥ
Genitivebhāruṣasya bhāruṣayoḥ bhāruṣāṇām
Locativebhāruṣe bhāruṣayoḥ bhāruṣeṣu

Compound bhāruṣa -

Adverb -bhāruṣam -bhāruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria