Declension table of ?bhāritva

Deva

NeuterSingularDualPlural
Nominativebhāritvam bhāritve bhāritvāni
Vocativebhāritva bhāritve bhāritvāni
Accusativebhāritvam bhāritve bhāritvāni
Instrumentalbhāritvena bhāritvābhyām bhāritvaiḥ
Dativebhāritvāya bhāritvābhyām bhāritvebhyaḥ
Ablativebhāritvāt bhāritvābhyām bhāritvebhyaḥ
Genitivebhāritvasya bhāritvayoḥ bhāritvānām
Locativebhāritve bhāritvayoḥ bhāritveṣu

Compound bhāritva -

Adverb -bhāritvam -bhāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria