Declension table of ?bhārika

Deva

MasculineSingularDualPlural
Nominativebhārikaḥ bhārikau bhārikāḥ
Vocativebhārika bhārikau bhārikāḥ
Accusativebhārikam bhārikau bhārikān
Instrumentalbhārikeṇa bhārikābhyām bhārikaiḥ bhārikebhiḥ
Dativebhārikāya bhārikābhyām bhārikebhyaḥ
Ablativebhārikāt bhārikābhyām bhārikebhyaḥ
Genitivebhārikasya bhārikayoḥ bhārikāṇām
Locativebhārike bhārikayoḥ bhārikeṣu

Compound bhārika -

Adverb -bhārikam -bhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria