Declension table of ?bhārīṭa

Deva

MasculineSingularDualPlural
Nominativebhārīṭaḥ bhārīṭau bhārīṭāḥ
Vocativebhārīṭa bhārīṭau bhārīṭāḥ
Accusativebhārīṭam bhārīṭau bhārīṭān
Instrumentalbhārīṭena bhārīṭābhyām bhārīṭaiḥ bhārīṭebhiḥ
Dativebhārīṭāya bhārīṭābhyām bhārīṭebhyaḥ
Ablativebhārīṭāt bhārīṭābhyām bhārīṭebhyaḥ
Genitivebhārīṭasya bhārīṭayoḥ bhārīṭānām
Locativebhārīṭe bhārīṭayoḥ bhārīṭeṣu

Compound bhārīṭa -

Adverb -bhārīṭam -bhārīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria