Declension table of ?bhārgavasūtra

Deva

NeuterSingularDualPlural
Nominativebhārgavasūtram bhārgavasūtre bhārgavasūtrāṇi
Vocativebhārgavasūtra bhārgavasūtre bhārgavasūtrāṇi
Accusativebhārgavasūtram bhārgavasūtre bhārgavasūtrāṇi
Instrumentalbhārgavasūtreṇa bhārgavasūtrābhyām bhārgavasūtraiḥ
Dativebhārgavasūtrāya bhārgavasūtrābhyām bhārgavasūtrebhyaḥ
Ablativebhārgavasūtrāt bhārgavasūtrābhyām bhārgavasūtrebhyaḥ
Genitivebhārgavasūtrasya bhārgavasūtrayoḥ bhārgavasūtrāṇām
Locativebhārgavasūtre bhārgavasūtrayoḥ bhārgavasūtreṣu

Compound bhārgavasūtra -

Adverb -bhārgavasūtram -bhārgavasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria