Declension table of ?bhārgavarāma

Deva

MasculineSingularDualPlural
Nominativebhārgavarāmaḥ bhārgavarāmau bhārgavarāmāḥ
Vocativebhārgavarāma bhārgavarāmau bhārgavarāmāḥ
Accusativebhārgavarāmam bhārgavarāmau bhārgavarāmān
Instrumentalbhārgavarāmeṇa bhārgavarāmābhyām bhārgavarāmaiḥ bhārgavarāmebhiḥ
Dativebhārgavarāmāya bhārgavarāmābhyām bhārgavarāmebhyaḥ
Ablativebhārgavarāmāt bhārgavarāmābhyām bhārgavarāmebhyaḥ
Genitivebhārgavarāmasya bhārgavarāmayoḥ bhārgavarāmāṇām
Locativebhārgavarāme bhārgavarāmayoḥ bhārgavarāmeṣu

Compound bhārgavarāma -

Adverb -bhārgavarāmam -bhārgavarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria