Declension table of bhārgavarāghavīya

Deva

NeuterSingularDualPlural
Nominativebhārgavarāghavīyam bhārgavarāghavīye bhārgavarāghavīyāṇi
Vocativebhārgavarāghavīya bhārgavarāghavīye bhārgavarāghavīyāṇi
Accusativebhārgavarāghavīyam bhārgavarāghavīye bhārgavarāghavīyāṇi
Instrumentalbhārgavarāghavīyeṇa bhārgavarāghavīyābhyām bhārgavarāghavīyaiḥ
Dativebhārgavarāghavīyāya bhārgavarāghavīyābhyām bhārgavarāghavīyebhyaḥ
Ablativebhārgavarāghavīyāt bhārgavarāghavīyābhyām bhārgavarāghavīyebhyaḥ
Genitivebhārgavarāghavīyasya bhārgavarāghavīyayoḥ bhārgavarāghavīyāṇām
Locativebhārgavarāghavīye bhārgavarāghavīyayoḥ bhārgavarāghavīyeṣu

Compound bhārgavarāghavīya -

Adverb -bhārgavarāghavīyam -bhārgavarāghavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria