Declension table of ?bhārgavapriya

Deva

NeuterSingularDualPlural
Nominativebhārgavapriyam bhārgavapriye bhārgavapriyāṇi
Vocativebhārgavapriya bhārgavapriye bhārgavapriyāṇi
Accusativebhārgavapriyam bhārgavapriye bhārgavapriyāṇi
Instrumentalbhārgavapriyeṇa bhārgavapriyābhyām bhārgavapriyaiḥ
Dativebhārgavapriyāya bhārgavapriyābhyām bhārgavapriyebhyaḥ
Ablativebhārgavapriyāt bhārgavapriyābhyām bhārgavapriyebhyaḥ
Genitivebhārgavapriyasya bhārgavapriyayoḥ bhārgavapriyāṇām
Locativebhārgavapriye bhārgavapriyayoḥ bhārgavapriyeṣu

Compound bhārgavapriya -

Adverb -bhārgavapriyam -bhārgavapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria