Declension table of ?bhārgavapañcāṅga

Deva

NeuterSingularDualPlural
Nominativebhārgavapañcāṅgam bhārgavapañcāṅge bhārgavapañcāṅgāni
Vocativebhārgavapañcāṅga bhārgavapañcāṅge bhārgavapañcāṅgāni
Accusativebhārgavapañcāṅgam bhārgavapañcāṅge bhārgavapañcāṅgāni
Instrumentalbhārgavapañcāṅgena bhārgavapañcāṅgābhyām bhārgavapañcāṅgaiḥ
Dativebhārgavapañcāṅgāya bhārgavapañcāṅgābhyām bhārgavapañcāṅgebhyaḥ
Ablativebhārgavapañcāṅgāt bhārgavapañcāṅgābhyām bhārgavapañcāṅgebhyaḥ
Genitivebhārgavapañcāṅgasya bhārgavapañcāṅgayoḥ bhārgavapañcāṅgānām
Locativebhārgavapañcāṅge bhārgavapañcāṅgayoḥ bhārgavapañcāṅgeṣu

Compound bhārgavapañcāṅga -

Adverb -bhārgavapañcāṅgam -bhārgavapañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria