Declension table of ?bhārgavacampū

Deva

FeminineSingularDualPlural
Nominativebhārgavacampūḥ bhārgavacampuvau bhārgavacampuvaḥ
Vocativebhārgavacampūḥ bhārgavacampu bhārgavacampuvau bhārgavacampuvaḥ
Accusativebhārgavacampuvam bhārgavacampuvau bhārgavacampuvaḥ
Instrumentalbhārgavacampuvā bhārgavacampūbhyām bhārgavacampūbhiḥ
Dativebhārgavacampuvai bhārgavacampuve bhārgavacampūbhyām bhārgavacampūbhyaḥ
Ablativebhārgavacampuvāḥ bhārgavacampuvaḥ bhārgavacampūbhyām bhārgavacampūbhyaḥ
Genitivebhārgavacampuvāḥ bhārgavacampuvaḥ bhārgavacampuvoḥ bhārgavacampūnām bhārgavacampuvām
Locativebhārgavacampuvi bhārgavacampuvām bhārgavacampuvoḥ bhārgavacampūṣu

Compound bhārgavacampū -

Adverb -bhārgavacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria