Declension table of ?bhārgavārcanacandrikā

Deva

FeminineSingularDualPlural
Nominativebhārgavārcanacandrikā bhārgavārcanacandrike bhārgavārcanacandrikāḥ
Vocativebhārgavārcanacandrike bhārgavārcanacandrike bhārgavārcanacandrikāḥ
Accusativebhārgavārcanacandrikām bhārgavārcanacandrike bhārgavārcanacandrikāḥ
Instrumentalbhārgavārcanacandrikayā bhārgavārcanacandrikābhyām bhārgavārcanacandrikābhiḥ
Dativebhārgavārcanacandrikāyai bhārgavārcanacandrikābhyām bhārgavārcanacandrikābhyaḥ
Ablativebhārgavārcanacandrikāyāḥ bhārgavārcanacandrikābhyām bhārgavārcanacandrikābhyaḥ
Genitivebhārgavārcanacandrikāyāḥ bhārgavārcanacandrikayoḥ bhārgavārcanacandrikāṇām
Locativebhārgavārcanacandrikāyām bhārgavārcanacandrikayoḥ bhārgavārcanacandrikāsu

Adverb -bhārgavārcanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria