Declension table of bhārgava

Deva

NeuterSingularDualPlural
Nominativebhārgavam bhārgave bhārgavāṇi
Vocativebhārgava bhārgave bhārgavāṇi
Accusativebhārgavam bhārgave bhārgavāṇi
Instrumentalbhārgaveṇa bhārgavābhyām bhārgavaiḥ
Dativebhārgavāya bhārgavābhyām bhārgavebhyaḥ
Ablativebhārgavāt bhārgavābhyām bhārgavebhyaḥ
Genitivebhārgavasya bhārgavayoḥ bhārgavāṇām
Locativebhārgave bhārgavayoḥ bhārgaveṣu

Compound bhārgava -

Adverb -bhārgavam -bhārgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria