Declension table of ?bhārgāyaṇa

Deva

MasculineSingularDualPlural
Nominativebhārgāyaṇaḥ bhārgāyaṇau bhārgāyaṇāḥ
Vocativebhārgāyaṇa bhārgāyaṇau bhārgāyaṇāḥ
Accusativebhārgāyaṇam bhārgāyaṇau bhārgāyaṇān
Instrumentalbhārgāyaṇena bhārgāyaṇābhyām bhārgāyaṇaiḥ bhārgāyaṇebhiḥ
Dativebhārgāyaṇāya bhārgāyaṇābhyām bhārgāyaṇebhyaḥ
Ablativebhārgāyaṇāt bhārgāyaṇābhyām bhārgāyaṇebhyaḥ
Genitivebhārgāyaṇasya bhārgāyaṇayoḥ bhārgāyaṇānām
Locativebhārgāyaṇe bhārgāyaṇayoḥ bhārgāyaṇeṣu

Compound bhārgāyaṇa -

Adverb -bhārgāyaṇam -bhārgāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria