Declension table of ?bhārdvājī

Deva

FeminineSingularDualPlural
Nominativebhārdvājī bhārdvājyau bhārdvājyaḥ
Vocativebhārdvāji bhārdvājyau bhārdvājyaḥ
Accusativebhārdvājīm bhārdvājyau bhārdvājīḥ
Instrumentalbhārdvājyā bhārdvājībhyām bhārdvājībhiḥ
Dativebhārdvājyai bhārdvājībhyām bhārdvājībhyaḥ
Ablativebhārdvājyāḥ bhārdvājībhyām bhārdvājībhyaḥ
Genitivebhārdvājyāḥ bhārdvājyoḥ bhārdvājīnām
Locativebhārdvājyām bhārdvājyoḥ bhārdvājīṣu

Compound bhārdvāji - bhārdvājī -

Adverb -bhārdvāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria