Declension table of ?bhāravāhin

Deva

NeuterSingularDualPlural
Nominativebhāravāhi bhāravāhiṇī bhāravāhīṇi
Vocativebhāravāhin bhāravāhi bhāravāhiṇī bhāravāhīṇi
Accusativebhāravāhi bhāravāhiṇī bhāravāhīṇi
Instrumentalbhāravāhiṇā bhāravāhibhyām bhāravāhibhiḥ
Dativebhāravāhiṇe bhāravāhibhyām bhāravāhibhyaḥ
Ablativebhāravāhiṇaḥ bhāravāhibhyām bhāravāhibhyaḥ
Genitivebhāravāhiṇaḥ bhāravāhiṇoḥ bhāravāhiṇām
Locativebhāravāhiṇi bhāravāhiṇoḥ bhāravāhiṣu

Compound bhāravāhi -

Adverb -bhāravāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria