Declension table of ?bhāravāhikā

Deva

FeminineSingularDualPlural
Nominativebhāravāhikā bhāravāhike bhāravāhikāḥ
Vocativebhāravāhike bhāravāhike bhāravāhikāḥ
Accusativebhāravāhikām bhāravāhike bhāravāhikāḥ
Instrumentalbhāravāhikayā bhāravāhikābhyām bhāravāhikābhiḥ
Dativebhāravāhikāyai bhāravāhikābhyām bhāravāhikābhyaḥ
Ablativebhāravāhikāyāḥ bhāravāhikābhyām bhāravāhikābhyaḥ
Genitivebhāravāhikāyāḥ bhāravāhikayoḥ bhāravāhikāṇām
Locativebhāravāhikāyām bhāravāhikayoḥ bhāravāhikāsu

Adverb -bhāravāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria