Declension table of ?bhāravāhika

Deva

MasculineSingularDualPlural
Nominativebhāravāhikaḥ bhāravāhikau bhāravāhikāḥ
Vocativebhāravāhika bhāravāhikau bhāravāhikāḥ
Accusativebhāravāhikam bhāravāhikau bhāravāhikān
Instrumentalbhāravāhikeṇa bhāravāhikābhyām bhāravāhikaiḥ bhāravāhikebhiḥ
Dativebhāravāhikāya bhāravāhikābhyām bhāravāhikebhyaḥ
Ablativebhāravāhikāt bhāravāhikābhyām bhāravāhikebhyaḥ
Genitivebhāravāhikasya bhāravāhikayoḥ bhāravāhikāṇām
Locativebhāravāhike bhāravāhikayoḥ bhāravāhikeṣu

Compound bhāravāhika -

Adverb -bhāravāhikam -bhāravāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria