Declension table of ?bhāravāhī

Deva

FeminineSingularDualPlural
Nominativebhāravāhī bhāravāhyau bhāravāhyaḥ
Vocativebhāravāhi bhāravāhyau bhāravāhyaḥ
Accusativebhāravāhīm bhāravāhyau bhāravāhīḥ
Instrumentalbhāravāhyā bhāravāhībhyām bhāravāhībhiḥ
Dativebhāravāhyai bhāravāhībhyām bhāravāhībhyaḥ
Ablativebhāravāhyāḥ bhāravāhībhyām bhāravāhībhyaḥ
Genitivebhāravāhyāḥ bhāravāhyoḥ bhāravāhīṇām
Locativebhāravāhyām bhāravāhyoḥ bhāravāhīṣu

Compound bhāravāhi - bhāravāhī -

Adverb -bhāravāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria