Declension table of ?bhāravāhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhāravāhanam | bhāravāhane | bhāravāhanāni |
Vocative | bhāravāhana | bhāravāhane | bhāravāhanāni |
Accusative | bhāravāhanam | bhāravāhane | bhāravāhanāni |
Instrumental | bhāravāhanena | bhāravāhanābhyām | bhāravāhanaiḥ |
Dative | bhāravāhanāya | bhāravāhanābhyām | bhāravāhanebhyaḥ |
Ablative | bhāravāhanāt | bhāravāhanābhyām | bhāravāhanebhyaḥ |
Genitive | bhāravāhanasya | bhāravāhanayoḥ | bhāravāhanānām |
Locative | bhāravāhane | bhāravāhanayoḥ | bhāravāhaneṣu |