Declension table of ?bhāravāhana

Deva

NeuterSingularDualPlural
Nominativebhāravāhanam bhāravāhane bhāravāhanāni
Vocativebhāravāhana bhāravāhane bhāravāhanāni
Accusativebhāravāhanam bhāravāhane bhāravāhanāni
Instrumentalbhāravāhanena bhāravāhanābhyām bhāravāhanaiḥ
Dativebhāravāhanāya bhāravāhanābhyām bhāravāhanebhyaḥ
Ablativebhāravāhanāt bhāravāhanābhyām bhāravāhanebhyaḥ
Genitivebhāravāhanasya bhāravāhanayoḥ bhāravāhanānām
Locativebhāravāhane bhāravāhanayoḥ bhāravāhaneṣu

Compound bhāravāhana -

Adverb -bhāravāhanam -bhāravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria